Wednesday, December 1, 2021

संस्कृत संख्याएँ

पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्ग 1. प्रथम: (पहला) प्रथमा प्रथमम् 2. द्वितीय: (दूसरा) द्वितीया द्वितीयम् 3. तृतीय: (तीसरा) तृतीया तृतीयम् 4. चतुर्थ: (चौथा) चतुर्थी चतुर्थम् 5. पञ्चम: (पाँचवाँ) पञ्चमी पञ्चम् 6. षष्ठ: (छठा) षष्ठी षष्ठम् 7. सप्तम: (सातवाँ) सप्तमी सप्तमम् 8. अष्टम: (आठवाँ) अष्टमी अष्टमम् 9. नवम: (नौवाँ) नवमी नवमम् 10. दशम: (दसवाँ) दशमी दशमम् 11. एकादश: (ग्यारहवाँ) एकादशी एकादशम् 12. द्वादश: (बारहवाँ) द्वादशी द्वादशम् 13. त्रयोदश: (तेरहवाँ) त्रयोदशी त्रयोदशम् 14. चतुर्दश: (चौदहवाँ) चतुर्दशी चतुर्दशम् 15. पञ्चदश: (पन्द्रहवाँ) पञ्चदशी पञ्चदशम् 16. षोडश: (सोलहवाँ) षोडशी षोडशम् 17. सप्तदश: (सतरहवाँ) सप्तदशी सप्तदशम् 18. अष्टादश: (अठारहवाँ) अष्टादशी अष्टादशम् 19. एकोनविंश: (उन्नीसवाँ) एकोनविंशी एकोनविंशम् 20. विंश: (बीसवाँ) विंशी विंशम् 21. एकविंश: (इक्कीसवाँ) एकविंशी एकविंशम् 22. द्वाविंश: (बाईसवाँ) द्वाविंशी द्वाविंशम् 23. त्रयोविंश: (तेईसवाँ) त्रयोविंशी त्रयोविंशम् 24. चतुर्विंश: (चौबीसवाँ) चतुर्विंशी चतुर्विंशम् 25. पञ्चविंश: (पञ्चीसवाँ) पञ्चविंशी पञ्चविंशम् 26. षड् विंश: (छब्बीसवाँ) षड्विंशी षड्विंशम् 27. सप्तविंश: (सत्ताईसवाँ) सप्तविंशी सप्तविशंम् 28. अष्टाविंश: (अट्टाईसवाँ) अष्टाविंशी अष्टाविंशम् 29. एकोनत्रिश: (उन्तीसवाँ) एकोनत्रिंशी एकोनत्रिंशम् 30. त्रिंश: (तीसवाँ) त्रिंशी त्रिंशम्

No comments:

Post a Comment